Declension table of ?vratasaṅgraha

Deva

MasculineSingularDualPlural
Nominativevratasaṅgrahaḥ vratasaṅgrahau vratasaṅgrahāḥ
Vocativevratasaṅgraha vratasaṅgrahau vratasaṅgrahāḥ
Accusativevratasaṅgraham vratasaṅgrahau vratasaṅgrahān
Instrumentalvratasaṅgraheṇa vratasaṅgrahābhyām vratasaṅgrahaiḥ vratasaṅgrahebhiḥ
Dativevratasaṅgrahāya vratasaṅgrahābhyām vratasaṅgrahebhyaḥ
Ablativevratasaṅgrahāt vratasaṅgrahābhyām vratasaṅgrahebhyaḥ
Genitivevratasaṅgrahasya vratasaṅgrahayoḥ vratasaṅgrahāṇām
Locativevratasaṅgrahe vratasaṅgrahayoḥ vratasaṅgraheṣu

Compound vratasaṅgraha -

Adverb -vratasaṅgraham -vratasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria