Declension table of ?vratapratīṣṭhāprayoga

Deva

MasculineSingularDualPlural
Nominativevratapratīṣṭhāprayogaḥ vratapratīṣṭhāprayogau vratapratīṣṭhāprayogāḥ
Vocativevratapratīṣṭhāprayoga vratapratīṣṭhāprayogau vratapratīṣṭhāprayogāḥ
Accusativevratapratīṣṭhāprayogam vratapratīṣṭhāprayogau vratapratīṣṭhāprayogān
Instrumentalvratapratīṣṭhāprayogeṇa vratapratīṣṭhāprayogābhyām vratapratīṣṭhāprayogaiḥ vratapratīṣṭhāprayogebhiḥ
Dativevratapratīṣṭhāprayogāya vratapratīṣṭhāprayogābhyām vratapratīṣṭhāprayogebhyaḥ
Ablativevratapratīṣṭhāprayogāt vratapratīṣṭhāprayogābhyām vratapratīṣṭhāprayogebhyaḥ
Genitivevratapratīṣṭhāprayogasya vratapratīṣṭhāprayogayoḥ vratapratīṣṭhāprayogāṇām
Locativevratapratīṣṭhāprayoge vratapratīṣṭhāprayogayoḥ vratapratīṣṭhāprayogeṣu

Compound vratapratīṣṭhāprayoga -

Adverb -vratapratīṣṭhāprayogam -vratapratīṣṭhāprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria