Declension table of ?vratakamalākara

Deva

MasculineSingularDualPlural
Nominativevratakamalākaraḥ vratakamalākarau vratakamalākarāḥ
Vocativevratakamalākara vratakamalākarau vratakamalākarāḥ
Accusativevratakamalākaram vratakamalākarau vratakamalākarān
Instrumentalvratakamalākareṇa vratakamalākarābhyām vratakamalākaraiḥ vratakamalākarebhiḥ
Dativevratakamalākarāya vratakamalākarābhyām vratakamalākarebhyaḥ
Ablativevratakamalākarāt vratakamalākarābhyām vratakamalākarebhyaḥ
Genitivevratakamalākarasya vratakamalākarayoḥ vratakamalākarāṇām
Locativevratakamalākare vratakamalākarayoḥ vratakamalākareṣu

Compound vratakamalākara -

Adverb -vratakamalākaram -vratakamalākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria