Declension table of ?vratakālanirṇaya

Deva

MasculineSingularDualPlural
Nominativevratakālanirṇayaḥ vratakālanirṇayau vratakālanirṇayāḥ
Vocativevratakālanirṇaya vratakālanirṇayau vratakālanirṇayāḥ
Accusativevratakālanirṇayam vratakālanirṇayau vratakālanirṇayān
Instrumentalvratakālanirṇayena vratakālanirṇayābhyām vratakālanirṇayaiḥ vratakālanirṇayebhiḥ
Dativevratakālanirṇayāya vratakālanirṇayābhyām vratakālanirṇayebhyaḥ
Ablativevratakālanirṇayāt vratakālanirṇayābhyām vratakālanirṇayebhyaḥ
Genitivevratakālanirṇayasya vratakālanirṇayayoḥ vratakālanirṇayānām
Locativevratakālanirṇaye vratakālanirṇayayoḥ vratakālanirṇayeṣu

Compound vratakālanirṇaya -

Adverb -vratakālanirṇayam -vratakālanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria