Declension table of ?vratabandhapaddhati

Deva

FeminineSingularDualPlural
Nominativevratabandhapaddhatiḥ vratabandhapaddhatī vratabandhapaddhatayaḥ
Vocativevratabandhapaddhate vratabandhapaddhatī vratabandhapaddhatayaḥ
Accusativevratabandhapaddhatim vratabandhapaddhatī vratabandhapaddhatīḥ
Instrumentalvratabandhapaddhatyā vratabandhapaddhatibhyām vratabandhapaddhatibhiḥ
Dativevratabandhapaddhatyai vratabandhapaddhataye vratabandhapaddhatibhyām vratabandhapaddhatibhyaḥ
Ablativevratabandhapaddhatyāḥ vratabandhapaddhateḥ vratabandhapaddhatibhyām vratabandhapaddhatibhyaḥ
Genitivevratabandhapaddhatyāḥ vratabandhapaddhateḥ vratabandhapaddhatyoḥ vratabandhapaddhatīnām
Locativevratabandhapaddhatyām vratabandhapaddhatau vratabandhapaddhatyoḥ vratabandhapaddhatiṣu

Compound vratabandhapaddhati -

Adverb -vratabandhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria