Declension table of ?vratādānīya

Deva

NeuterSingularDualPlural
Nominativevratādānīyam vratādānīye vratādānīyāni
Vocativevratādānīya vratādānīye vratādānīyāni
Accusativevratādānīyam vratādānīye vratādānīyāni
Instrumentalvratādānīyena vratādānīyābhyām vratādānīyaiḥ
Dativevratādānīyāya vratādānīyābhyām vratādānīyebhyaḥ
Ablativevratādānīyāt vratādānīyābhyām vratādānīyebhyaḥ
Genitivevratādānīyasya vratādānīyayoḥ vratādānīyānām
Locativevratādānīye vratādānīyayoḥ vratādānīyeṣu

Compound vratādānīya -

Adverb -vratādānīyam -vratādānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria