Declension table of ?vrajyāvat

Deva

MasculineSingularDualPlural
Nominativevrajyāvān vrajyāvantau vrajyāvantaḥ
Vocativevrajyāvan vrajyāvantau vrajyāvantaḥ
Accusativevrajyāvantam vrajyāvantau vrajyāvataḥ
Instrumentalvrajyāvatā vrajyāvadbhyām vrajyāvadbhiḥ
Dativevrajyāvate vrajyāvadbhyām vrajyāvadbhyaḥ
Ablativevrajyāvataḥ vrajyāvadbhyām vrajyāvadbhyaḥ
Genitivevrajyāvataḥ vrajyāvatoḥ vrajyāvatām
Locativevrajyāvati vrajyāvatoḥ vrajyāvatsu

Compound vrajyāvat -

Adverb -vrajyāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria