Declension table of ?vrajyāmālā

Deva

FeminineSingularDualPlural
Nominativevrajyāmālā vrajyāmāle vrajyāmālāḥ
Vocativevrajyāmāle vrajyāmāle vrajyāmālāḥ
Accusativevrajyāmālām vrajyāmāle vrajyāmālāḥ
Instrumentalvrajyāmālayā vrajyāmālābhyām vrajyāmālābhiḥ
Dativevrajyāmālāyai vrajyāmālābhyām vrajyāmālābhyaḥ
Ablativevrajyāmālāyāḥ vrajyāmālābhyām vrajyāmālābhyaḥ
Genitivevrajyāmālāyāḥ vrajyāmālayoḥ vrajyāmālānām
Locativevrajyāmālāyām vrajyāmālayoḥ vrajyāmālāsu

Adverb -vrajyāmālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria