Declension table of ?vrajeśvara

Deva

MasculineSingularDualPlural
Nominativevrajeśvaraḥ vrajeśvarau vrajeśvarāḥ
Vocativevrajeśvara vrajeśvarau vrajeśvarāḥ
Accusativevrajeśvaram vrajeśvarau vrajeśvarān
Instrumentalvrajeśvareṇa vrajeśvarābhyām vrajeśvaraiḥ vrajeśvarebhiḥ
Dativevrajeśvarāya vrajeśvarābhyām vrajeśvarebhyaḥ
Ablativevrajeśvarāt vrajeśvarābhyām vrajeśvarebhyaḥ
Genitivevrajeśvarasya vrajeśvarayoḥ vrajeśvarāṇām
Locativevrajeśvare vrajeśvarayoḥ vrajeśvareṣu

Compound vrajeśvara -

Adverb -vrajeśvaram -vrajeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria