Declension table of ?vrajayuvati

Deva

FeminineSingularDualPlural
Nominativevrajayuvatiḥ vrajayuvatī vrajayuvatayaḥ
Vocativevrajayuvate vrajayuvatī vrajayuvatayaḥ
Accusativevrajayuvatim vrajayuvatī vrajayuvatīḥ
Instrumentalvrajayuvatyā vrajayuvatibhyām vrajayuvatibhiḥ
Dativevrajayuvatyai vrajayuvataye vrajayuvatibhyām vrajayuvatibhyaḥ
Ablativevrajayuvatyāḥ vrajayuvateḥ vrajayuvatibhyām vrajayuvatibhyaḥ
Genitivevrajayuvatyāḥ vrajayuvateḥ vrajayuvatyoḥ vrajayuvatīnām
Locativevrajayuvatyām vrajayuvatau vrajayuvatyoḥ vrajayuvatiṣu

Compound vrajayuvati -

Adverb -vrajayuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria