Declension table of ?vrajavilāsa

Deva

MasculineSingularDualPlural
Nominativevrajavilāsaḥ vrajavilāsau vrajavilāsāḥ
Vocativevrajavilāsa vrajavilāsau vrajavilāsāḥ
Accusativevrajavilāsam vrajavilāsau vrajavilāsān
Instrumentalvrajavilāsena vrajavilāsābhyām vrajavilāsaiḥ vrajavilāsebhiḥ
Dativevrajavilāsāya vrajavilāsābhyām vrajavilāsebhyaḥ
Ablativevrajavilāsāt vrajavilāsābhyām vrajavilāsebhyaḥ
Genitivevrajavilāsasya vrajavilāsayoḥ vrajavilāsānām
Locativevrajavilāse vrajavilāsayoḥ vrajavilāseṣu

Compound vrajavilāsa -

Adverb -vrajavilāsam -vrajavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria