Declension table of ?vrajanavanāgaracandrikā

Deva

FeminineSingularDualPlural
Nominativevrajanavanāgaracandrikā vrajanavanāgaracandrike vrajanavanāgaracandrikāḥ
Vocativevrajanavanāgaracandrike vrajanavanāgaracandrike vrajanavanāgaracandrikāḥ
Accusativevrajanavanāgaracandrikām vrajanavanāgaracandrike vrajanavanāgaracandrikāḥ
Instrumentalvrajanavanāgaracandrikayā vrajanavanāgaracandrikābhyām vrajanavanāgaracandrikābhiḥ
Dativevrajanavanāgaracandrikāyai vrajanavanāgaracandrikābhyām vrajanavanāgaracandrikābhyaḥ
Ablativevrajanavanāgaracandrikāyāḥ vrajanavanāgaracandrikābhyām vrajanavanāgaracandrikābhyaḥ
Genitivevrajanavanāgaracandrikāyāḥ vrajanavanāgaracandrikayoḥ vrajanavanāgaracandrikāṇām
Locativevrajanavanāgaracandrikāyām vrajanavanāgaracandrikayoḥ vrajanavanāgaracandrikāsu

Adverb -vrajanavanāgaracandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria