Declension table of ?vraihimatya

Deva

MasculineSingularDualPlural
Nominativevraihimatyaḥ vraihimatyau vraihimatyāḥ
Vocativevraihimatya vraihimatyau vraihimatyāḥ
Accusativevraihimatyam vraihimatyau vraihimatyān
Instrumentalvraihimatyena vraihimatyābhyām vraihimatyaiḥ vraihimatyebhiḥ
Dativevraihimatyāya vraihimatyābhyām vraihimatyebhyaḥ
Ablativevraihimatyāt vraihimatyābhyām vraihimatyebhyaḥ
Genitivevraihimatyasya vraihimatyayoḥ vraihimatyānām
Locativevraihimatye vraihimatyayoḥ vraihimatyeṣu

Compound vraihimatya -

Adverb -vraihimatyam -vraihimatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria