Declension table of ?vrātyayājaka

Deva

MasculineSingularDualPlural
Nominativevrātyayājakaḥ vrātyayājakau vrātyayājakāḥ
Vocativevrātyayājaka vrātyayājakau vrātyayājakāḥ
Accusativevrātyayājakam vrātyayājakau vrātyayājakān
Instrumentalvrātyayājakena vrātyayājakābhyām vrātyayājakaiḥ vrātyayājakebhiḥ
Dativevrātyayājakāya vrātyayājakābhyām vrātyayājakebhyaḥ
Ablativevrātyayājakāt vrātyayājakābhyām vrātyayājakebhyaḥ
Genitivevrātyayājakasya vrātyayājakayoḥ vrātyayājakānām
Locativevrātyayājake vrātyayājakayoḥ vrātyayājakeṣu

Compound vrātyayājaka -

Adverb -vrātyayājakam -vrātyayājakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria