Declension table of ?vrājapati

Deva

MasculineSingularDualPlural
Nominativevrājapatiḥ vrājapatī vrājapatayaḥ
Vocativevrājapate vrājapatī vrājapatayaḥ
Accusativevrājapatim vrājapatī vrājapatīn
Instrumentalvrājapatinā vrājapatibhyām vrājapatibhiḥ
Dativevrājapataye vrājapatibhyām vrājapatibhyaḥ
Ablativevrājapateḥ vrājapatibhyām vrājapatibhyaḥ
Genitivevrājapateḥ vrājapatyoḥ vrājapatīnām
Locativevrājapatau vrājapatyoḥ vrājapatiṣu

Compound vrājapati -

Adverb -vrājapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria