Declension table of ?vrācaṭa

Deva

MasculineSingularDualPlural
Nominativevrācaṭaḥ vrācaṭau vrācaṭāḥ
Vocativevrācaṭa vrācaṭau vrācaṭāḥ
Accusativevrācaṭam vrācaṭau vrācaṭān
Instrumentalvrācaṭena vrācaṭābhyām vrācaṭaiḥ vrācaṭebhiḥ
Dativevrācaṭāya vrācaṭābhyām vrācaṭebhyaḥ
Ablativevrācaṭāt vrācaṭābhyām vrācaṭebhyaḥ
Genitivevrācaṭasya vrācaṭayoḥ vrācaṭānām
Locativevrācaṭe vrācaṭayoḥ vrācaṭeṣu

Compound vrācaṭa -

Adverb -vrācaṭam -vrācaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria