Declension table of ?vraṇila

Deva

NeuterSingularDualPlural
Nominativevraṇilam vraṇile vraṇilāni
Vocativevraṇila vraṇile vraṇilāni
Accusativevraṇilam vraṇile vraṇilāni
Instrumentalvraṇilena vraṇilābhyām vraṇilaiḥ
Dativevraṇilāya vraṇilābhyām vraṇilebhyaḥ
Ablativevraṇilāt vraṇilābhyām vraṇilebhyaḥ
Genitivevraṇilasya vraṇilayoḥ vraṇilānām
Locativevraṇile vraṇilayoḥ vraṇileṣu

Compound vraṇila -

Adverb -vraṇilam -vraṇilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria