Declension table of ?vraṇavastu

Deva

NeuterSingularDualPlural
Nominativevraṇavastu vraṇavastunī vraṇavastūni
Vocativevraṇavastu vraṇavastunī vraṇavastūni
Accusativevraṇavastu vraṇavastunī vraṇavastūni
Instrumentalvraṇavastunā vraṇavastubhyām vraṇavastubhiḥ
Dativevraṇavastune vraṇavastubhyām vraṇavastubhyaḥ
Ablativevraṇavastunaḥ vraṇavastubhyām vraṇavastubhyaḥ
Genitivevraṇavastunaḥ vraṇavastunoḥ vraṇavastūnām
Locativevraṇavastuni vraṇavastunoḥ vraṇavastuṣu

Compound vraṇavastu -

Adverb -vraṇavastu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria