Declension table of ?vraṇaghnaratnadānavidhi

Deva

MasculineSingularDualPlural
Nominativevraṇaghnaratnadānavidhiḥ vraṇaghnaratnadānavidhī vraṇaghnaratnadānavidhayaḥ
Vocativevraṇaghnaratnadānavidhe vraṇaghnaratnadānavidhī vraṇaghnaratnadānavidhayaḥ
Accusativevraṇaghnaratnadānavidhim vraṇaghnaratnadānavidhī vraṇaghnaratnadānavidhīn
Instrumentalvraṇaghnaratnadānavidhinā vraṇaghnaratnadānavidhibhyām vraṇaghnaratnadānavidhibhiḥ
Dativevraṇaghnaratnadānavidhaye vraṇaghnaratnadānavidhibhyām vraṇaghnaratnadānavidhibhyaḥ
Ablativevraṇaghnaratnadānavidheḥ vraṇaghnaratnadānavidhibhyām vraṇaghnaratnadānavidhibhyaḥ
Genitivevraṇaghnaratnadānavidheḥ vraṇaghnaratnadānavidhyoḥ vraṇaghnaratnadānavidhīnām
Locativevraṇaghnaratnadānavidhau vraṇaghnaratnadānavidhyoḥ vraṇaghnaratnadānavidhiṣu

Compound vraṇaghnaratnadānavidhi -

Adverb -vraṇaghnaratnadānavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria