Declension table of ?vraṇadviṣ

Deva

MasculineSingularDualPlural
Nominativevraṇadviṭ vraṇadviṣau vraṇadviṣaḥ
Vocativevraṇadviṭ vraṇadviṣau vraṇadviṣaḥ
Accusativevraṇadviṣam vraṇadviṣau vraṇadviṣaḥ
Instrumentalvraṇadviṣā vraṇadviḍbhyām vraṇadviḍbhiḥ
Dativevraṇadviṣe vraṇadviḍbhyām vraṇadviḍbhyaḥ
Ablativevraṇadviṣaḥ vraṇadviḍbhyām vraṇadviḍbhyaḥ
Genitivevraṇadviṣaḥ vraṇadviṣoḥ vraṇadviṣām
Locativevraṇadviṣi vraṇadviṣoḥ vraṇadviṭsu

Compound vraṇadviṭ -

Adverb -vraṇadviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria