Declension table of ?vraṇāyāma

Deva

MasculineSingularDualPlural
Nominativevraṇāyāmaḥ vraṇāyāmau vraṇāyāmāḥ
Vocativevraṇāyāma vraṇāyāmau vraṇāyāmāḥ
Accusativevraṇāyāmam vraṇāyāmau vraṇāyāmān
Instrumentalvraṇāyāmena vraṇāyāmābhyām vraṇāyāmaiḥ vraṇāyāmebhiḥ
Dativevraṇāyāmāya vraṇāyāmābhyām vraṇāyāmebhyaḥ
Ablativevraṇāyāmāt vraṇāyāmābhyām vraṇāyāmebhyaḥ
Genitivevraṇāyāmasya vraṇāyāmayoḥ vraṇāyāmānām
Locativevraṇāyāme vraṇāyāmayoḥ vraṇāyāmeṣu

Compound vraṇāyāma -

Adverb -vraṇāyāmam -vraṇāyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria