Declension table of ?vraṇāsrāva

Deva

MasculineSingularDualPlural
Nominativevraṇāsrāvaḥ vraṇāsrāvau vraṇāsrāvāḥ
Vocativevraṇāsrāva vraṇāsrāvau vraṇāsrāvāḥ
Accusativevraṇāsrāvam vraṇāsrāvau vraṇāsrāvān
Instrumentalvraṇāsrāveṇa vraṇāsrāvābhyām vraṇāsrāvaiḥ vraṇāsrāvebhiḥ
Dativevraṇāsrāvāya vraṇāsrāvābhyām vraṇāsrāvebhyaḥ
Ablativevraṇāsrāvāt vraṇāsrāvābhyām vraṇāsrāvebhyaḥ
Genitivevraṇāsrāvasya vraṇāsrāvayoḥ vraṇāsrāvāṇām
Locativevraṇāsrāve vraṇāsrāvayoḥ vraṇāsrāveṣu

Compound vraṇāsrāva -

Adverb -vraṇāsrāvam -vraṇāsrāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria