Declension table of ?voḍha

Deva

MasculineSingularDualPlural
Nominativevoḍhaḥ voḍhau voḍhāḥ
Vocativevoḍha voḍhau voḍhāḥ
Accusativevoḍham voḍhau voḍhān
Instrumentalvoḍhena voḍhābhyām voḍhaiḥ voḍhebhiḥ
Dativevoḍhāya voḍhābhyām voḍhebhyaḥ
Ablativevoḍhāt voḍhābhyām voḍhebhyaḥ
Genitivevoḍhasya voḍhayoḥ voḍhānām
Locativevoḍhe voḍhayoḥ voḍheṣu

Compound voḍha -

Adverb -voḍham -voḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria