Declension table of ?viśyāparṇa

Deva

MasculineSingularDualPlural
Nominativeviśyāparṇaḥ viśyāparṇau viśyāparṇāḥ
Vocativeviśyāparṇa viśyāparṇau viśyāparṇāḥ
Accusativeviśyāparṇam viśyāparṇau viśyāparṇān
Instrumentalviśyāparṇena viśyāparṇābhyām viśyāparṇaiḥ viśyāparṇebhiḥ
Dativeviśyāparṇāya viśyāparṇābhyām viśyāparṇebhyaḥ
Ablativeviśyāparṇāt viśyāparṇābhyām viśyāparṇebhyaḥ
Genitiveviśyāparṇasya viśyāparṇayoḥ viśyāparṇānām
Locativeviśyāparṇe viśyāparṇayoḥ viśyāparṇeṣu

Compound viśyāparṇa -

Adverb -viśyāparṇam -viśyāparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria