Declension table of ?viśveśvarī

Deva

FeminineSingularDualPlural
Nominativeviśveśvarī viśveśvaryau viśveśvaryaḥ
Vocativeviśveśvari viśveśvaryau viśveśvaryaḥ
Accusativeviśveśvarīm viśveśvaryau viśveśvarīḥ
Instrumentalviśveśvaryā viśveśvarībhyām viśveśvarībhiḥ
Dativeviśveśvaryai viśveśvarībhyām viśveśvarībhyaḥ
Ablativeviśveśvaryāḥ viśveśvarībhyām viśveśvarībhyaḥ
Genitiveviśveśvaryāḥ viśveśvaryoḥ viśveśvarīṇām
Locativeviśveśvaryām viśveśvaryoḥ viśveśvarīṣu

Compound viśveśvari - viśveśvarī -

Adverb -viśveśvari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria