Declension table of ?viśveśvaratantra

Deva

NeuterSingularDualPlural
Nominativeviśveśvaratantram viśveśvaratantre viśveśvaratantrāṇi
Vocativeviśveśvaratantra viśveśvaratantre viśveśvaratantrāṇi
Accusativeviśveśvaratantram viśveśvaratantre viśveśvaratantrāṇi
Instrumentalviśveśvaratantreṇa viśveśvaratantrābhyām viśveśvaratantraiḥ
Dativeviśveśvaratantrāya viśveśvaratantrābhyām viśveśvaratantrebhyaḥ
Ablativeviśveśvaratantrāt viśveśvaratantrābhyām viśveśvaratantrebhyaḥ
Genitiveviśveśvaratantrasya viśveśvaratantrayoḥ viśveśvaratantrāṇām
Locativeviśveśvaratantre viśveśvaratantrayoḥ viśveśvaratantreṣu

Compound viśveśvaratantra -

Adverb -viśveśvaratantram -viśveśvaratantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria