Declension table of ?viśveśvarasthāna

Deva

NeuterSingularDualPlural
Nominativeviśveśvarasthānam viśveśvarasthāne viśveśvarasthānāni
Vocativeviśveśvarasthāna viśveśvarasthāne viśveśvarasthānāni
Accusativeviśveśvarasthānam viśveśvarasthāne viśveśvarasthānāni
Instrumentalviśveśvarasthānena viśveśvarasthānābhyām viśveśvarasthānaiḥ
Dativeviśveśvarasthānāya viśveśvarasthānābhyām viśveśvarasthānebhyaḥ
Ablativeviśveśvarasthānāt viśveśvarasthānābhyām viśveśvarasthānebhyaḥ
Genitiveviśveśvarasthānasya viśveśvarasthānayoḥ viśveśvarasthānānām
Locativeviśveśvarasthāne viśveśvarasthānayoḥ viśveśvarasthāneṣu

Compound viśveśvarasthāna -

Adverb -viśveśvarasthānam -viśveśvarasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria