Declension table of ?viśvaśrī

Deva

MasculineSingularDualPlural
Nominativeviśvaśrīḥ viśvaśriyau viśvaśriyaḥ
Vocativeviśvaśrīḥ viśvaśriyau viśvaśriyaḥ
Accusativeviśvaśriyam viśvaśriyau viśvaśriyaḥ
Instrumentalviśvaśriyā viśvaśrībhyām viśvaśrībhiḥ
Dativeviśvaśriye viśvaśrībhyām viśvaśrībhyaḥ
Ablativeviśvaśriyaḥ viśvaśrībhyām viśvaśrībhyaḥ
Genitiveviśvaśriyaḥ viśvaśriyoḥ viśvaśriyām
Locativeviśvaśriyi viśvaśriyoḥ viśvaśrīṣu

Compound viśvaśrī -

Adverb -viśvaśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria