Declension table of ?viśvaśarman

Deva

MasculineSingularDualPlural
Nominativeviśvaśarmā viśvaśarmāṇau viśvaśarmāṇaḥ
Vocativeviśvaśarman viśvaśarmāṇau viśvaśarmāṇaḥ
Accusativeviśvaśarmāṇam viśvaśarmāṇau viśvaśarmaṇaḥ
Instrumentalviśvaśarmaṇā viśvaśarmabhyām viśvaśarmabhiḥ
Dativeviśvaśarmaṇe viśvaśarmabhyām viśvaśarmabhyaḥ
Ablativeviśvaśarmaṇaḥ viśvaśarmabhyām viśvaśarmabhyaḥ
Genitiveviśvaśarmaṇaḥ viśvaśarmaṇoḥ viśvaśarmaṇām
Locativeviśvaśarmaṇi viśvaśarmaṇoḥ viśvaśarmasu

Compound viśvaśarma -

Adverb -viśvaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria