Declension table of ?viśvavyāpti

Deva

FeminineSingularDualPlural
Nominativeviśvavyāptiḥ viśvavyāptī viśvavyāptayaḥ
Vocativeviśvavyāpte viśvavyāptī viśvavyāptayaḥ
Accusativeviśvavyāptim viśvavyāptī viśvavyāptīḥ
Instrumentalviśvavyāptyā viśvavyāptibhyām viśvavyāptibhiḥ
Dativeviśvavyāptyai viśvavyāptaye viśvavyāptibhyām viśvavyāptibhyaḥ
Ablativeviśvavyāptyāḥ viśvavyāpteḥ viśvavyāptibhyām viśvavyāptibhyaḥ
Genitiveviśvavyāptyāḥ viśvavyāpteḥ viśvavyāptyoḥ viśvavyāptīnām
Locativeviśvavyāptyām viśvavyāptau viśvavyāptyoḥ viśvavyāptiṣu

Compound viśvavyāpti -

Adverb -viśvavyāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria