Declension table of ?viśvavyāpinī

Deva

FeminineSingularDualPlural
Nominativeviśvavyāpinī viśvavyāpinyau viśvavyāpinyaḥ
Vocativeviśvavyāpini viśvavyāpinyau viśvavyāpinyaḥ
Accusativeviśvavyāpinīm viśvavyāpinyau viśvavyāpinīḥ
Instrumentalviśvavyāpinyā viśvavyāpinībhyām viśvavyāpinībhiḥ
Dativeviśvavyāpinyai viśvavyāpinībhyām viśvavyāpinībhyaḥ
Ablativeviśvavyāpinyāḥ viśvavyāpinībhyām viśvavyāpinībhyaḥ
Genitiveviśvavyāpinyāḥ viśvavyāpinyoḥ viśvavyāpinīnām
Locativeviśvavyāpinyām viśvavyāpinyoḥ viśvavyāpinīṣu

Compound viśvavyāpini - viśvavyāpinī -

Adverb -viśvavyāpini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria