Declension table of ?viśvaviśvā

Deva

FeminineSingularDualPlural
Nominativeviśvaviśvā viśvaviśve viśvaviśvāḥ
Vocativeviśvaviśve viśvaviśve viśvaviśvāḥ
Accusativeviśvaviśvām viśvaviśve viśvaviśvāḥ
Instrumentalviśvaviśvayā viśvaviśvābhyām viśvaviśvābhiḥ
Dativeviśvaviśvāyai viśvaviśvābhyām viśvaviśvābhyaḥ
Ablativeviśvaviśvāyāḥ viśvaviśvābhyām viśvaviśvābhyaḥ
Genitiveviśvaviśvāyāḥ viśvaviśvayoḥ viśvaviśvānām
Locativeviśvaviśvāyām viśvaviśvayoḥ viśvaviśvāsu

Adverb -viśvaviśvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria