Declension table of ?viśvavinna

Deva

MasculineSingularDualPlural
Nominativeviśvavinnaḥ viśvavinnau viśvavinnāḥ
Vocativeviśvavinna viśvavinnau viśvavinnāḥ
Accusativeviśvavinnam viśvavinnau viśvavinnān
Instrumentalviśvavinnena viśvavinnābhyām viśvavinnaiḥ viśvavinnebhiḥ
Dativeviśvavinnāya viśvavinnābhyām viśvavinnebhyaḥ
Ablativeviśvavinnāt viśvavinnābhyām viśvavinnebhyaḥ
Genitiveviśvavinnasya viśvavinnayoḥ viśvavinnānām
Locativeviśvavinne viśvavinnayoḥ viśvavinneṣu

Compound viśvavinna -

Adverb -viśvavinnam -viśvavinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria