Declension table of ?viśvavikhyāta

Deva

NeuterSingularDualPlural
Nominativeviśvavikhyātam viśvavikhyāte viśvavikhyātāni
Vocativeviśvavikhyāta viśvavikhyāte viśvavikhyātāni
Accusativeviśvavikhyātam viśvavikhyāte viśvavikhyātāni
Instrumentalviśvavikhyātena viśvavikhyātābhyām viśvavikhyātaiḥ
Dativeviśvavikhyātāya viśvavikhyātābhyām viśvavikhyātebhyaḥ
Ablativeviśvavikhyātāt viśvavikhyātābhyām viśvavikhyātebhyaḥ
Genitiveviśvavikhyātasya viśvavikhyātayoḥ viśvavikhyātānām
Locativeviśvavikhyāte viśvavikhyātayoḥ viśvavikhyāteṣu

Compound viśvavikhyāta -

Adverb -viśvavikhyātam -viśvavikhyātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria