Declension table of ?viśvavayasā

Deva

FeminineSingularDualPlural
Nominativeviśvavayasā viśvavayase viśvavayasāḥ
Vocativeviśvavayase viśvavayase viśvavayasāḥ
Accusativeviśvavayasām viśvavayase viśvavayasāḥ
Instrumentalviśvavayasayā viśvavayasābhyām viśvavayasābhiḥ
Dativeviśvavayasāyai viśvavayasābhyām viśvavayasābhyaḥ
Ablativeviśvavayasāyāḥ viśvavayasābhyām viśvavayasābhyaḥ
Genitiveviśvavayasāyāḥ viśvavayasayoḥ viśvavayasānām
Locativeviśvavayasāyām viśvavayasayoḥ viśvavayasāsu

Adverb -viśvavayasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria