Declension table of ?viśvavayas

Deva

MasculineSingularDualPlural
Nominativeviśvavayān viśvavayāṃsau viśvavayāṃsaḥ
Vocativeviśvavayan viśvavayāṃsau viśvavayāṃsaḥ
Accusativeviśvavayāṃsam viśvavayāṃsau viśvavayasaḥ
Instrumentalviśvavayasā viśvavayobhyām viśvavayobhiḥ
Dativeviśvavayase viśvavayobhyām viśvavayobhyaḥ
Ablativeviśvavayasaḥ viśvavayobhyām viśvavayobhyaḥ
Genitiveviśvavayasaḥ viśvavayasoḥ viśvavayasām
Locativeviśvavayasi viśvavayasoḥ viśvavayaḥsu

Compound viśvavayas -

Adverb -viśvavayas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria