Declension table of ?viśvavada

Deva

MasculineSingularDualPlural
Nominativeviśvavadaḥ viśvavadau viśvavadāḥ
Vocativeviśvavada viśvavadau viśvavadāḥ
Accusativeviśvavadam viśvavadau viśvavadān
Instrumentalviśvavadena viśvavadābhyām viśvavadaiḥ viśvavadebhiḥ
Dativeviśvavadāya viśvavadābhyām viśvavadebhyaḥ
Ablativeviśvavadāt viśvavadābhyām viśvavadebhyaḥ
Genitiveviśvavadasya viśvavadayoḥ viśvavadānām
Locativeviśvavade viśvavadayoḥ viśvavadeṣu

Compound viśvavada -

Adverb -viśvavadam -viśvavadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria