Declension table of ?viśvavāc

Deva

FeminineSingularDualPlural
Nominativeviśvavāk viśvavācau viśvavācaḥ
Vocativeviśvavāk viśvavācau viśvavācaḥ
Accusativeviśvavācam viśvavācau viśvavācaḥ
Instrumentalviśvavācā viśvavāgbhyām viśvavāgbhiḥ
Dativeviśvavāce viśvavāgbhyām viśvavāgbhyaḥ
Ablativeviśvavācaḥ viśvavāgbhyām viśvavāgbhyaḥ
Genitiveviśvavācaḥ viśvavācoḥ viśvavācām
Locativeviśvavāci viśvavācoḥ viśvavākṣu

Compound viśvavāk -

Adverb -viśvavāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria