Declension table of ?viśvavṛkṣa

Deva

MasculineSingularDualPlural
Nominativeviśvavṛkṣaḥ viśvavṛkṣau viśvavṛkṣāḥ
Vocativeviśvavṛkṣa viśvavṛkṣau viśvavṛkṣāḥ
Accusativeviśvavṛkṣam viśvavṛkṣau viśvavṛkṣān
Instrumentalviśvavṛkṣeṇa viśvavṛkṣābhyām viśvavṛkṣaiḥ viśvavṛkṣebhiḥ
Dativeviśvavṛkṣāya viśvavṛkṣābhyām viśvavṛkṣebhyaḥ
Ablativeviśvavṛkṣāt viśvavṛkṣābhyām viśvavṛkṣebhyaḥ
Genitiveviśvavṛkṣasya viśvavṛkṣayoḥ viśvavṛkṣāṇām
Locativeviśvavṛkṣe viśvavṛkṣayoḥ viśvavṛkṣeṣu

Compound viśvavṛkṣa -

Adverb -viśvavṛkṣam -viśvavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria