Declension table of ?viśvatūrti

Deva

MasculineSingularDualPlural
Nominativeviśvatūrtiḥ viśvatūrtī viśvatūrtayaḥ
Vocativeviśvatūrte viśvatūrtī viśvatūrtayaḥ
Accusativeviśvatūrtim viśvatūrtī viśvatūrtīn
Instrumentalviśvatūrtinā viśvatūrtibhyām viśvatūrtibhiḥ
Dativeviśvatūrtaye viśvatūrtibhyām viśvatūrtibhyaḥ
Ablativeviśvatūrteḥ viśvatūrtibhyām viśvatūrtibhyaḥ
Genitiveviśvatūrteḥ viśvatūrtyoḥ viśvatūrtīnām
Locativeviśvatūrtau viśvatūrtyoḥ viśvatūrtiṣu

Compound viśvatūrti -

Adverb -viśvatūrti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria