Declension table of ?viśvaturāṣah

Deva

MasculineSingularDualPlural
Nominativeviśvaturāṣaṭ viśvaturāṣahau viśvaturāṣahaḥ
Vocativeviśvaturāṣaṭ viśvaturāṣahau viśvaturāṣahaḥ
Accusativeviśvaturāṣaham viśvaturāṣahau viśvaturāṣahaḥ
Instrumentalviśvaturāṣahā viśvaturāṣaḍbhyām viśvaturāṣaḍbhiḥ
Dativeviśvaturāṣahe viśvaturāṣaḍbhyām viśvaturāṣaḍbhyaḥ
Ablativeviśvaturāṣahaḥ viśvaturāṣaḍbhyām viśvaturāṣaḍbhyaḥ
Genitiveviśvaturāṣahaḥ viśvaturāṣahoḥ viśvaturāṣahām
Locativeviśvaturāṣahi viśvaturāṣahoḥ viśvaturāṣaṭsu

Compound viśvaturāṣaṭ -

Adverb -viśvaturāṣaṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria