Declension table of ?viśvatoyā

Deva

FeminineSingularDualPlural
Nominativeviśvatoyā viśvatoye viśvatoyāḥ
Vocativeviśvatoye viśvatoye viśvatoyāḥ
Accusativeviśvatoyām viśvatoye viśvatoyāḥ
Instrumentalviśvatoyayā viśvatoyābhyām viśvatoyābhiḥ
Dativeviśvatoyāyai viśvatoyābhyām viśvatoyābhyaḥ
Ablativeviśvatoyāyāḥ viśvatoyābhyām viśvatoyābhyaḥ
Genitiveviśvatoyāyāḥ viśvatoyayoḥ viśvatoyānām
Locativeviśvatoyāyām viśvatoyayoḥ viśvatoyāsu

Adverb -viśvatoyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria