Declension table of ?viśvataścakṣus

Deva

MasculineSingularDualPlural
Nominativeviśvataścakṣuḥ viśvataścakṣuṣau viśvataścakṣuṣaḥ
Vocativeviśvataścakṣuḥ viśvataścakṣuṣau viśvataścakṣuṣaḥ
Accusativeviśvataścakṣuṣam viśvataścakṣuṣau viśvataścakṣuṣaḥ
Instrumentalviśvataścakṣuṣā viśvataścakṣurbhyām viśvataścakṣurbhiḥ
Dativeviśvataścakṣuṣe viśvataścakṣurbhyām viśvataścakṣurbhyaḥ
Ablativeviśvataścakṣuṣaḥ viśvataścakṣurbhyām viśvataścakṣurbhyaḥ
Genitiveviśvataścakṣuṣaḥ viśvataścakṣuṣoḥ viśvataścakṣuṣām
Locativeviśvataścakṣuṣi viśvataścakṣuṣoḥ viśvataścakṣuḥṣu

Compound viśvataścakṣus -

Adverb -viśvataścakṣus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria