Declension table of ?viśvataspṛtha

Deva

NeuterSingularDualPlural
Nominativeviśvataspṛtham viśvataspṛthe viśvataspṛthāni
Vocativeviśvataspṛtha viśvataspṛthe viśvataspṛthāni
Accusativeviśvataspṛtham viśvataspṛthe viśvataspṛthāni
Instrumentalviśvataspṛthena viśvataspṛthābhyām viśvataspṛthaiḥ
Dativeviśvataspṛthāya viśvataspṛthābhyām viśvataspṛthebhyaḥ
Ablativeviśvataspṛthāt viśvataspṛthābhyām viśvataspṛthebhyaḥ
Genitiveviśvataspṛthasya viśvataspṛthayoḥ viśvataspṛthānām
Locativeviśvataspṛthe viśvataspṛthayoḥ viśvataspṛtheṣu

Compound viśvataspṛtha -

Adverb -viśvataspṛtham -viśvataspṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria