Declension table of ?viśvastaghātin

Deva

NeuterSingularDualPlural
Nominativeviśvastaghāti viśvastaghātinī viśvastaghātīni
Vocativeviśvastaghātin viśvastaghāti viśvastaghātinī viśvastaghātīni
Accusativeviśvastaghāti viśvastaghātinī viśvastaghātīni
Instrumentalviśvastaghātinā viśvastaghātibhyām viśvastaghātibhiḥ
Dativeviśvastaghātine viśvastaghātibhyām viśvastaghātibhyaḥ
Ablativeviśvastaghātinaḥ viśvastaghātibhyām viśvastaghātibhyaḥ
Genitiveviśvastaghātinaḥ viśvastaghātinoḥ viśvastaghātinām
Locativeviśvastaghātini viśvastaghātinoḥ viśvastaghātiṣu

Compound viśvastaghāti -

Adverb -viśvastaghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria