Declension table of ?viśvasattamā

Deva

FeminineSingularDualPlural
Nominativeviśvasattamā viśvasattame viśvasattamāḥ
Vocativeviśvasattame viśvasattame viśvasattamāḥ
Accusativeviśvasattamām viśvasattame viśvasattamāḥ
Instrumentalviśvasattamayā viśvasattamābhyām viśvasattamābhiḥ
Dativeviśvasattamāyai viśvasattamābhyām viśvasattamābhyaḥ
Ablativeviśvasattamāyāḥ viśvasattamābhyām viśvasattamābhyaḥ
Genitiveviśvasattamāyāḥ viśvasattamayoḥ viśvasattamānām
Locativeviśvasattamāyām viśvasattamayoḥ viśvasattamāsu

Adverb -viśvasattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria