Declension table of ?viśvasahāya

Deva

NeuterSingularDualPlural
Nominativeviśvasahāyam viśvasahāye viśvasahāyāni
Vocativeviśvasahāya viśvasahāye viśvasahāyāni
Accusativeviśvasahāyam viśvasahāye viśvasahāyāni
Instrumentalviśvasahāyena viśvasahāyābhyām viśvasahāyaiḥ
Dativeviśvasahāyāya viśvasahāyābhyām viśvasahāyebhyaḥ
Ablativeviśvasahāyāt viśvasahāyābhyām viśvasahāyebhyaḥ
Genitiveviśvasahāyasya viśvasahāyayoḥ viśvasahāyānām
Locativeviśvasahāye viśvasahāyayoḥ viśvasahāyeṣu

Compound viśvasahāya -

Adverb -viśvasahāyam -viśvasahāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria