Declension table of ?viśvasākṣin

Deva

MasculineSingularDualPlural
Nominativeviśvasākṣī viśvasākṣiṇau viśvasākṣiṇaḥ
Vocativeviśvasākṣin viśvasākṣiṇau viśvasākṣiṇaḥ
Accusativeviśvasākṣiṇam viśvasākṣiṇau viśvasākṣiṇaḥ
Instrumentalviśvasākṣiṇā viśvasākṣibhyām viśvasākṣibhiḥ
Dativeviśvasākṣiṇe viśvasākṣibhyām viśvasākṣibhyaḥ
Ablativeviśvasākṣiṇaḥ viśvasākṣibhyām viśvasākṣibhyaḥ
Genitiveviśvasākṣiṇaḥ viśvasākṣiṇoḥ viśvasākṣiṇām
Locativeviśvasākṣiṇi viśvasākṣiṇoḥ viśvasākṣiṣu

Compound viśvasākṣi -

Adverb -viśvasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria