Declension table of ?viśvasāhva

Deva

MasculineSingularDualPlural
Nominativeviśvasāhvaḥ viśvasāhvau viśvasāhvāḥ
Vocativeviśvasāhva viśvasāhvau viśvasāhvāḥ
Accusativeviśvasāhvam viśvasāhvau viśvasāhvān
Instrumentalviśvasāhvena viśvasāhvābhyām viśvasāhvaiḥ viśvasāhvebhiḥ
Dativeviśvasāhvāya viśvasāhvābhyām viśvasāhvebhyaḥ
Ablativeviśvasāhvāt viśvasāhvābhyām viśvasāhvebhyaḥ
Genitiveviśvasāhvasya viśvasāhvayoḥ viśvasāhvānām
Locativeviśvasāhve viśvasāhvayoḥ viśvasāhveṣu

Compound viśvasāhva -

Adverb -viśvasāhvam -viśvasāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria