Declension table of ?viśvasaṃvanana

Deva

NeuterSingularDualPlural
Nominativeviśvasaṃvananam viśvasaṃvanane viśvasaṃvananāni
Vocativeviśvasaṃvanana viśvasaṃvanane viśvasaṃvananāni
Accusativeviśvasaṃvananam viśvasaṃvanane viśvasaṃvananāni
Instrumentalviśvasaṃvananena viśvasaṃvananābhyām viśvasaṃvananaiḥ
Dativeviśvasaṃvananāya viśvasaṃvananābhyām viśvasaṃvananebhyaḥ
Ablativeviśvasaṃvananāt viśvasaṃvananābhyām viśvasaṃvananebhyaḥ
Genitiveviśvasaṃvananasya viśvasaṃvananayoḥ viśvasaṃvananānām
Locativeviśvasaṃvanane viśvasaṃvananayoḥ viśvasaṃvananeṣu

Compound viśvasaṃvanana -

Adverb -viśvasaṃvananam -viśvasaṃvananāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria